Sunday, August 14, 2011

Kundalini in Yoga Sara Samgraha

Chapter fourteen of Yoga Sara Samgraha: The Definition of Kundalini

The book Yoga Sara Samgraha is the huge text formed by the collection of the yoga knowlege from the differnt Yoga scriptures. This text has been taken from the Muktabodha Indological Text Collection.

The digital format was entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. The conversion of the text from Harvard-Kyoto into Unicode Devanagari format by Yoga Nath.

The first impression. I didn't went through the text throughly, but at surface view it has some relevant Yoga information, some of which is related to the practices of the Natha Tradition. Also the text includes few quotations of the sayings of Goraksh Nath, Adi Nath and other distinguished yogis. Because it is too huge, to be posted at once, I have to publish it part by part (or some selected parts of it).

॥ योगसारसंग्रहः॥
|| yogasārasaṁgrahaḥ ||

कुण्डलिनीस्वरूपमाह -
kuṇḍalinīsvarūpamāha -

अथ योगसारसंग्रहे कुण्डलिनी स्वरूपक्रियानिरूपणं नाम
चतुर्दशोध्यायः
atha yogasārasaṁgrahe kuṇḍalinī svarūpakriyānirūpaṇaṁ nāma
caturdaśodhyāyaḥ|

पिण्डाण्डान्तर चक्रमध्य सुषिराक्रान्ताब्ज तन्तूपमा
विद्युद्व्यक्तलतेव भाति तनुभृत् गर्भान्तरालैः सदा।
मूलाधारगता त्रिमूर्ति जननी सर्वापर ब्रह्मणः
शक्तिः कुण्डलिनी त्रिलोक जननी वान्तामृतास्वादिनी॥
piṇḍāṇḍāntara cakramadhya suṣirākrāntābja tantūpamā
vidyudvyaktalateva bhāti tanubhṛt garbhāntarālaiḥ sadā |
mūlādhāragatā trimūrti jananī sarvāpara brahmaṇaḥ
śaktiḥ kuṇḍalinī triloka jananī vāntāmṛtāsvādinī ||

कुण्डली सुफणी नागी चक्रीषप्ती सरस्वती।
ललनारसनाक्षेत्रा ललाटा शक्तिचालिनी॥
kuṇḍalī suphaṇī nāgī cakrīṣaptī sarasvatī |
lalanārasanākṣetrā lalāṭā śakticālinī ||

राजीभुजंगी शेषा च कुजाह्वा सर्पिणी फणी।
आधारशक्तिः कुटिला करलाप्राण वाहिनी॥
rājībhujaṁgī śeṣā ca kujāhvā sarpiṇī phaṇī |
ādhāraśaktiḥ kuṭilā karalāprāṇa vāhinī ||

अष्टवक्रा षडाधारा व्यापिनी कलनाधरा॥
aṣṭavakrā ṣaḍādhārā vyāpinī kalanādharā ||

चिद्रूपा कुञ्चिका बाला दुर्विज्ञेया सुरासुरैः।
दिक्कालाद्यनवच्छिन्ना सर्ववेदार्थगा शुभा॥
cidrūpā kuñcikā bālā durvijñeyā surāsuraiḥ |
dikkālādyanavacchinnā sarvavedārthagā śubhā ||

परापराविभागेन परशक्तिरियं स्मृता।
योगिनां हृदयां भोजे नृत्यन्ती नृत्तलालसा॥
parāparāvibhāgena paraśaktiriyaṁ smṛtā |
yogināṁ hṛdayāṁ bhoje nṛtyantī nṛttalālasā ||



आधारसर्वभूतानां स्फुरन्ती विद्युदाकृतिः।
शंखावर्तक्रमाद्देवि सर्वमन्त्रमयी शुभा॥
ādhārasarvabhūtānāṁ sphurantī vidyudākṛtiḥ |
śaṁkhāvartakramāddevi sarvamantramayī śubhā ||

सर्वतत्वमयी साक्षात् सूक्ष्मात् सूक्ष्ममयी विभुः।
त्रियामा जननी देवी शब्दब्रह्मस्वरूपिणी॥
sarvatatvamayī sākṣāt sūkṣmāt sūkṣmamayī vibhuḥ |
triyāmā jananī devī śabdabrahmasvarūpiṇī ||

चतुर्विंशत् सदर्णात्मा पञ्चाशद्वर्णरूपिणी।
गुणितासर्वगात्रेषु कुण्डली परदेवता॥
caturviṁśat sadarṇātmā pañcāśadvarṇarūpiṇī |
guṇitāsarvagātreṣu kuṇḍalī paradevatā ||

विश्वानना प्रबुद्धात्मा सूत्रे मणिमिमं जंगम्।
एकधा गुणिताशक्तिस्सर्वविश्वप्रवर्तका॥
viśvānanā prabuddhātmā sūtre maṇimimaṁ jaṁgam |
ekadhā guṇitāśaktissarvaviśvapravartakā ||

सर्वमन्त्रप्रसूस्तच्छ्रीः सर्वतन्त्रस्वरूपिणी।
इच्छाज्ञानक्रियात्मास्य तेजोरूपा गुणात्मिका॥
sarvamantraprasūstacchrīḥ sarvatantrasvarūpiṇī |
icchājñānakriyātmāsya tejorūpā guṇātmikā ||

पञ्चाशद्वारगुणिता पञ्चाशद्वर्णमालिका।
अग्नीषोमात्मिका शुद्धा सोमसूर्याग्नि रूपिणी॥
pañcāśadvāraguṇitā pañcāśadvarṇamālikā |
agnīṣomātmikā śuddhā somasūryāgni rūpiṇī ||

इति। कुण्डली नामानि।
iti | kuṇḍalī nāmāni |

अथ तत्संप्रवक्ष्यामि कुण्डल्युत्थापन क्रमम्।
दुर्लभं सर्वदुष्टानां साध्यानं स जपक्रमम्॥
atha tatsaṁpravakṣyāmi kuṇḍalyutthāpana kramam |
durlabhaṁ sarvaduṣṭānāṁ sādhyānaṁ sa japakramam ||

वामकेश्वर महातन्त्रे -
vāmakeśvara mahātantre -

भुजंगाकाररूपेण मूलाधारं समाश्रिता।
शक्तिः कुण्डलिनी प्रोक्ता विसतन्तु निभाशुभा॥
bhujaṁgākārarūpeṇa mūlādhāraṁ samāśritā |
śaktiḥ kuṇḍalinī proktā visatantu nibhāśubhā ||

मूलकन्दं फणाग्रेण दष्ट्वा कमलवन्दवत्।
मुखेन पुच्छं संगृह्य ब्रह्मरंध्रसमन्विता॥
mūlakandaṁ phaṇāgreṇa daṣṭvā kamalavandavat |
mukhena pucchaṁ saṁgṛhya brahmaraṁdhrasamanvitā ||

योगयाज्ञवल्क्ये -
yogayājñavalkye -

द्वादशारयुतं चक्रं नाभिदेशे प्रतिष्ठितम्।
तस्योर्ध्वे कुण्डली स्थानं नाभेस्तिर्यगधोर्ध्वगम्॥
dvādaśārayutaṁ cakraṁ nābhideśe pratiṣṭhitam |
tasyordhve kuṇḍalī sthānaṁ nābhestiryagadhordhvagam ||

अष्टप्रकृतिरूपासा त्वष्टधा कुण्डली कृता।
यथावद्वायुसंचारं ज्वलनादीनि नित्यशः॥
aṣṭaprakṛtirūpāsā tvaṣṭadhā kuṇḍalī kṛtā |
yathāvadvāyusaṁcāraṁ jvalanādīni nityaśaḥ ||

परितः कन्दपार्श्वेषु निरुध्येनं सदा स्थिता।
मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा॥
paritaḥ kandapārśveṣu nirudhyenaṁ sadā sthitā |
mukhenaiva samāveṣṭya brahmarandhramukhaṁ tathā ||

योगकाले त्वपानेन प्रबोधं या जलाग्निना।
स्वनन्ती हृदयाकाशे नागरूपा महोज्ज्वला॥
yogakāle tvapānena prabodhaṁ yā jalāgninā |
svanantī hṛdayākāśe nāgarūpā mahojjvalā ||

वायुर्वायुसखे नैव ततो याति सुषुम्नया॥
vāyurvāyusakhe naiva tato yāti suṣumnayā ||

प्रणवचिन्तामणौ -
praṇavacintāmaṇau -

तत्रानलं वायुसखेन सार्धं धिया समारोप्य निरोधयेत् ततः।
ध्यायन् सदा चक्रणमप्रबुद्धं नाभौ सदा कुण्डलिनं निविष्टम्॥
tatrānalaṁ vāyusakhena sārdhaṁ dhiyā samāropya nirodhayet tataḥ |
dhyāyan sadā cakraṇamaprabuddhaṁ nābhau sadā kuṇḍalinaṁ niviṣṭam ||

नालं समावेष्ट्यमुखेन मध्यामन्यांश्च भोगेन सिरास्तथैव।
स्वपुच्छमास्येन निगृह्य सम्यक् पदं च संयम्यमरुद्गणानाम्॥
nālaṁ samāveṣṭyamukhena madhyāmanyāṁśca bhogena sirāstathaiva |
svapucchamāsyena nigṛhya samyak padaṁ ca saṁyamyamarudgaṇānām ||

प्रबुद्ध नागेन्द्रवदुच्छ्वसन्ती सदाप्रबुद्धा प्रभया ज्वलन्ती।
नाभौ सदा तिष्ठति कुण्डली सा तिर्यग़्मनुष्येषु तथेतरेषु॥
prabuddha nāgendravaducchvasantī sadāprabuddhā prabhayā jvalantī |
nābhau sadā tiṣṭhati kuṇḍalī sā tiryaġmanuṣyeṣu tathetareṣu ||

उत्पत्ति नाश स्थिति हेतु भूतमाधारपद्मासन रन्ध्रपूर्णम्।
योगेष्टसिद्धिप्रदमादिमूलं जानीहितं कुण्डलिनं निविष्टम्॥
utpatti nāśa sthiti hetu bhūtamādhārapadmāsana randhrapūrṇam |
yogeṣṭasiddhipradamādimūlaṁ jānīhitaṁ kuṇḍalinaṁ niviṣṭam ||

वायुना विवृतवह्नि शिखाभिः कन्दमध्यगतनाडिषु संस्थात्।
कुण्डलीं दहति यत्स्वभिरूपं संस्मरन्नपरवस्तु न एव॥
vāyunā vivṛtavahni śikhābhiḥ kandamadhyagatanāḍiṣu saṁsthāt |
kuṇḍalīṁ dahati yatsvabhirūpaṁ saṁsmarannaparavastu na eva ||

सन्तप्त वायुना तत्र वह्निना च प्रतापिता।
प्रसार्य फणभृद्भोगी प्रबोधं याति सत्वरा॥
santapta vāyunā tatra vahninā ca pratāpitā |
prasārya phaṇabhṛdbhogī prabodhaṁ yāti satvarā ||

बोधंगते चक्रिणि नाभिमध्ये प्राणान् सुसंभूय कलेबरेस्मिन्।
चरन्ति सर्वे सह वह्नि नैव यथा पटेतन्तु गतिस्तथैव॥
bodhaṁgate cakriṇi nābhimadhye prāṇān susaṁbhūya kalebaresmin |
caranti sarve saha vahni naiva yathā paṭetantu gatistathaiva ||

जित्वैवं चक्रिणी स्थानं तथाध्यानपरायणः।
ततो नयेदपानन्तु नाभेरूर्ध्वमनुस्मरन्॥
jitvaivaṁ cakriṇī sthānaṁ tathādhyānaparāyaṇaḥ |
tato nayedapānantu nābherūrdhvamanusmaran ||

योगसारमञ्जर्याम् -
yogasāramañjaryām -

वायुयदावायुसखेन सार्धं नाभिं त्वतिक्रम्यगतः शरीरम्।
रोगाश्च नश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीं भवन्ति प्रबुद्धा॥
vāyuyadāvāyusakhena sārdhaṁ nābhiṁ tvatikramyagataḥ śarīram |
rogāśca naśyanti balābhivṛddhiḥ kāntistadānīṁ bhavanti prabuddhā ||

ब्रह्मरन्ध्रमुखं मन्त्रवायवः पावकेन सहयान्ति समूह्याः।
केन चित्विह वदामि तवाहं वीक्षितं हृदि च दीपशिवावत्॥
brahmarandhramukhaṁ mantravāyavaḥ pāvakena sahayānti samūhyāḥ |
kena citviha vadāmi tavāhaṁ vīkṣitaṁ hṛdi ca dīpaśivāvat ||

निरोधितः स्याद्धृदि तेन वायुनामध्ये तदा वायुसखेन सार्धम्।
सहस्रपद्मस्य मुखं प्रविश्य कुर्यात्पुनस्त्वूर्ध्वमुखं द्विजेन्द्रे॥
nirodhitaḥ syāddhṛdi tena vāyunāmadhye tadā vāyusakhena sārdham |
sahasrapadmasya mukhaṁ praviśya kuryātpunastvūrdhvamukhaṁ dvijendre ||

प्रबुद्ध हृदयाम्भोजे गौर्यस्मिन् ब्रह्मणः पुरे।
बालात् श्रेणिवद्व्योम्नि विरराजसमीरणः॥
prabuddha hṛdayāmbhoje gauryasmin brahmaṇaḥ pure |
bālāt śreṇivadvyomni virarājasamīraṇaḥ ||

आहुर्मध्ये सुषुम्नायाः संस्थितो हुतभुक्तदा।
स जलाम्बुदमालासु विद्युल्लेखे वराजते॥
āhurmadhye suṣumnāyāḥ saṁsthito hutabhuktadā |
sa jalāmbudamālāsu vidyullekhe varājate ||

निरुध्यनाडी द्वितयं सोमसूर्यात्मकं प्रिये।
संप्राप्यकुम्भकावस्थां स्थिरचेता दृढासनः॥
nirudhyanāḍī dvitayaṁ somasūryātmakaṁ priye |
saṁprāpyakumbhakāvasthāṁ sthiracetā dṛḍhāsanaḥ ||

संरुध्य च मनः स्वान्ते मूलाधारधराधरे।
हृत्कोणपुरमध्यस्थ वाहिसूर्येन्दुमण्डले॥
saṁrudhya ca manaḥ svānte mūlādhāradharādhare |
hṛtkoṇapuramadhyastha vāhisūryendumaṇḍale ||

सुषुप्तभुजगाकारं सर्वमन्त्रमयीं पराम्।
इलापिग़्गलयो ग्रन्थि भेदत्रयविभेदिनीम्॥
suṣuptabhujagākāraṁ sarvamantramayīṁ parām |
ilāpiġgalayo granthi bhedatrayavibhedinīm ||

षडम्बुजदरीमार्ग कवाटोद्घाटनक्षमाम्।
शनैरुन्नीयतां मूलादाज्ञायां सन्निवेशयेत्।
ततो रसनया भित्वा शिव द्वारार्गलं महत्॥
ṣaḍambujadarīmārga kavāṭodghāṭanakṣamām |
śanairunnīyatāṁ mūlādājñāyāṁ sanniveśayet |
tato rasanayā bhitvā śiva dvārārgalaṁ mahat ||

ब्रह्मरंध्रे दृगाधाय स्थिरं कृत्वा मनो हृदि।
तत्रापि मण्डलं देवी शृंगाटं सुमहोज्ज्वलम्॥
brahmaraṁdhre dṛgādhāya sthiraṁ kṛtvā mano hṛdi |
tatrāpi maṇḍalaṁ devī śṛṁgāṭaṁ sumahojjvalam ||

त्रिकोणं तु विजानीयात् वह्निसूर्येन्दुगर्भकम्।
तत्रेन्दु मण्डले देवी परमात्मा सदाशिवः॥
trikoṇaṁ tu vijānīyāt vahnisūryendugarbhakam |
tatrendu maṇḍale devī paramātmā sadāśivaḥ ||

यावन्नशक्त्या संयोगं प्राप्नोति परमेश्वरः।
तावद् भ्रमयते विश्वं यन्त्रारूढं तु मायया॥
yāvannaśaktyā saṁyogaṁ prāpnoti parameśvaraḥ |
tāvad bhramayate viśvaṁ yantrārūḍhaṁ tu māyayā ||

शिवः -
śivaḥ -

मूलाधारात् समुद्यन्ती शक्तिः कुण्डलिनी परा।
स्वमन्त्रोच्चारणा देव सम्यगूर्ध्वमुखी तदा॥
mūlādhārāt samudyantī śaktiḥ kuṇḍalinī parā |
svamantroccāraṇā deva samyagūrdhvamukhī tadā ||

षड्ढुंकार स्वरोद्भिन्न षडंभुजकवाटिका।
ṣaḍḍhuṁkāra svarodbhinna ṣaḍaṁbhujakavāṭikā |

भित्वा ब्रह्मार्गलं दिव्यं स्वपते स्थानमेयुषी।
वह्न्यर्कमण्डलं भित्वा द्रवन्ति चन्द्रमण्डलम्॥
bhitvā brahmārgalaṁ divyaṁ svapate sthānameyuṣī |
vahnyarkamaṇḍalaṁ bhitvā dravanti candramaṇḍalam ||

तदुद्भवामृता स्वादा परमानन्दनन्दिनी॥
tadudbhavāmṛtā svādā paramānandanandinī ||

कुलयोषित् कुलंत्यक्त्वा परंपुरुषमेयुषी।
निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम्॥
kulayoṣit kulaṁtyaktvā paraṁpuruṣameyuṣī |
nirlakṣyaṁ nirguṇaṁ caiva kularūpavivarjitam ||

तत्र स्वच्छन्दरूपा तु परिरभ्य स्वकंपतिम्।
विश्राम्य च चिरं कालं तद्भोगाह्लाद नन्दिता॥
tatra svacchandarūpā tu parirabhya svakaṁpatim |
viśrāmya ca ciraṁ kālaṁ tadbhogāhlāda nanditā ||

परमावृष्टिभिर्नित्यं सिञ्चन्ती योगिनस्तनुम्।
यथा गतेनमार्गेण पुनरेति स्वकं पतिम्॥
paramāvṛṣṭibhirnityaṁ siñcantī yoginastanum |
yathā gatenamārgeṇa punareti svakaṁ patim ||

अनेन देवि योगेन मासाद्योगीश्वरो भवेत्।
षण्मासादणिमादीनां सिद्धीनामधिपो भवेत्॥
anena devi yogena māsādyogīśvaro bhavet |
ṣaṇmāsādaṇimādīnāṁ siddhīnāmadhipo bhavet ||

वत्सरात् पिबते नित्यं समुद्रमपि लीलया।
अर्कानिल नलादीनां जलानां स्तम्भनं क्रमात्॥
vatsarāt pibate nityaṁ samudramapi līlayā |
arkānila nalādīnāṁ jalānāṁ stambhanaṁ kramāt ||

करोति लीलया योगी रुद्रशक्ति प्रभावतः।
त्र्यब्दात्सर्वज्ञको भूत्वा वलीपलितवर्जितः॥
karoti līlayā yogī rudraśakti prabhāvataḥ |
tryabdātsarvajñako bhūtvā valīpalitavarjitaḥ ||

महाबलो वज्रकायो जीवेदा चन्द्रतारकम्।
शक्तिमन्त्रमहायोगः कथितस्तवसुव्रते॥
mahābalo vajrakāyo jīvedā candratārakam |
śaktimantramahāyogaḥ kathitastavasuvrate ||

वाञ्छाकल्पद्रुमाः सत्यं सत्यं यत्खेचरी पदे॥
vāñchākalpadrumāḥ satyaṁ satyaṁ yatkhecarī pade ||

श्रीशिवः -
śrīśivaḥ -

स्थिरमासनमासीनः सकलीकृतविग्रहः।
जितश्वासो जितमताः जितकर्मा जितेन्द्रियः॥
sthiramāsanamāsīnaḥ sakalīkṛtavigrahaḥ |
jitaśvāso jitamatāḥ jitakarmā jitendriyaḥ ||

नियोज्यघटिका यन्त्रे रसनां निश्चलात्मिकाम्।
अधस्ताच्चिन्तयेच्चक्रमाक्रान्ताधारमण्डलम्॥
niyojyaghaṭikā yantre rasanāṁ niścalātmikām |
adhastāccintayeccakramākrāntādhāramaṇḍalam ||

तत्र मध्ये समुद्दीप्तां मूलशक्तिं विभावयेत्।
प्राणान्निरुध्योर्ध्वमुखीन्नयेद् भित्वाषडंबुजम्॥
tatra madhye samuddīptāṁ mūlaśaktiṁ vibhāvayet |
prāṇānnirudhyordhvamukhīnnayed bhitvāṣaḍaṁbujam ||

एकीभूता हि नादाख्य चक्रभेदक्षमेण च।
तटिद्वलयसंकाशां स्फुरत्किरणरूपिणीम्॥
ekībhūtā hi nādākhya cakrabhedakṣameṇa ca |
taṭidvalayasaṁkāśāṁ sphuratkiraṇarūpiṇīm ||

चिद्रूपां च निरालम्बे शून्य तेजो मये परे।
ब्रह्मद्वारस्य गर्भान्ते विसर्गाख्ये विलीयते॥
cidrūpāṁ ca nirālambe śūnya tejo maye pare |
brahmadvārasya garbhānte visargākhye vilīyate ||

ततो रसनयोद्भिद्य प्रविशेद् ब्रह्मणः पदम्।
तस्मिन् कुलामृतं दिव्यं पीत्वाभूयो विशेत्कुलम्॥
tato rasanayodbhidya praviśed brahmaṇaḥ padam |
tasmin kulāmṛtaṁ divyaṁ pītvābhūyo viśetkulam ||

तेन प्राशितमात्रेण परां सिद्धिमवाप्नुयात्॥ इति।
tena prāśitamātreṇa parāṁ siddhimavāpnuyāt || iti |

अथातः संप्रवक्ष्यामि मुद्रांखेचरिसंज्ञिकाम्॥
athātaḥ saṁpravakṣyāmi mudrāṁkhecarisaṁjñikām ||

यथा विज्ञातया मर्त्यो लोकेस्मिन्न जरामरः।
मृत्युव्याधिजराग्रस्तं दृष्ट्वा लोकमिमं प्रिये॥
yathā vijñātayā martyo lokesminna jarāmaraḥ |
mṛtyuvyādhijarāgrastaṁ dṛṣṭvā lokamimaṁ priye ||

बुद्धिं दृढतरं कृत्वा खेचरीं तु समभ्यसेत्॥
buddhiṁ dṛḍhataraṁ kṛtvā khecarīṁ tu samabhyaset ||

प्रकटेन मयाप्रोक्तंमिदानीं खेचरीं शृणु॥
prakaṭena mayāproktaṁmidānīṁ khecarīṁ śṛṇu ||

यत्रास्ते च गुरुर्देव दिव्ययोगप्रसादकः।
तत्र गत्वा च तेनोक्तां विद्यां संगृह्य खेचरीम्।
न तया रहितो योगी खेचरी सिद्धि भाग्भवेत्॥
yatrāste ca gururdeva divyayogaprasādakaḥ |
tatra gatvā ca tenoktāṁ vidyāṁ saṁgṛhya khecarīm |
na tayā rahito yogī khecarī siddhi bhāgbhavet ||

खेचर्य खेचरीं युञ्जन् खेचरी बीज पूर्वया।
खचराधिपतिर्भूत्वा खेचरीषु सदा चरेत्।
खेचरावसथो वह्निरग्निमण्डलभूषितम्॥
khecarya khecarīṁ yuñjan khecarī bīja pūrvayā |
khacarādhipatirbhūtvā khecarīṣu sadā caret |
khecarāvasatho vahniragnimaṇḍalabhūṣitam ||

व्याख्यातं खेचरी बीजं तेन योगः प्रसिध्यति।
मस्तकाख्यं महाचण्ड शिखी वह्निखवज्रभृत्॥
vyākhyātaṁ khecarī bījaṁ tena yogaḥ prasidhyati |
mastakākhyaṁ mahācaṇḍa śikhī vahnikhavajrabhṛt ||

पूर्वबीजयुताविद्या व्याख्याता ह्यतिदुर्लभा।
षडंगविद्यां वक्ष्यामि तथाषट्स्वरभिन्नया॥
pūrvabījayutāvidyā vyākhyātā hyatidurlabhā |
ṣaḍaṁgavidyāṁ vakṣyāmi tathāṣaṭsvarabhinnayā ||

कुर्याद्देवी यथा न्यायं सर्वविद्याप्ति हेतवे।
सोमेशा नवमं वर्णं प्रतिलोमेन चोच्चरेत्॥
kuryāddevī yathā nyāyaṁ sarvavidyāpti hetave |
someśā navamaṁ varṇaṁ pratilomena coccaret ||

तस्यात्रिंशकमाख्यातमक्षरं च स रूपकम्।
तस्मादप्यष्टकं वर्णं विलोमेनावलं प्रिये॥
tasyātriṁśakamākhyātamakṣaraṁ ca sa rūpakam |
tasmādapyaṣṭakaṁ varṇaṁ vilomenāvalaṁ priye ||

ततस्तत्पञ्चमं देवि तदादिरविपञ्चमम्।
इन्दोर्ह्रीं बिन्दुसंभिन्नं कूटोयं परिकीर्तितः॥
tatastatpañcamaṁ devi tadādiravipañcamam |
indorhrīṁ bindusaṁbhinnaṁ kūṭoyaṁ parikīrtitaḥ ||

गुरूपदेशलभ्यं च सर्वरोगप्रसिद्धिदम्।
एतस्य देवजा माया विरूपकरणाश्रया॥
gurūpadeśalabhyaṁ ca sarvarogaprasiddhidam |
etasya devajā māyā virūpakaraṇāśrayā ||

स्वप्नेपि न भवेत् तस्य नित्यं द्वादश जप्यकः।
यड्मरुपञ्चलक्षाणि जपेदपि सुयन्त्रितः॥
svapnepi na bhavet tasya nityaṁ dvādaśa japyakaḥ |
yaḍmarupañcalakṣāṇi japedapi suyantritaḥ ||

तस्य श्रीखेचरी सिद्धिः स्वयमेव प्रवर्तते॥ इति।
tasya śrīkhecarī siddhiḥ svayameva pravartate || iti |

आदिनाथः -
ādināthaḥ -

एवं यस्य प्रबुद्धा सा तस्य सिद्धिर्भवेद्ध्रुवम्।
सर्वशास्तार्थ वेत्तृत्वं सौभाग्यं परमन्ततः॥
evaṁ yasya prabuddhā sā tasya siddhirbhaveddhruvam |
sarvaśāstārtha vettṛtvaṁ saubhāgyaṁ paramantataḥ ||

काव्यं च सर्वभाषाभिस्सालग़्कारपदोज्ज्वलम्।
करोति लीलया योगी रुद्रशक्ति प्रबोधनात्॥
kāvyaṁ ca sarvabhāṣābhissālaġkārapadojjvalam |
karoti līlayā yogī rudraśakti prabodhanāt ||

अनेनैव प्रकारेण सर्वमन्त्राः स्फुरन्ति हि।
रुद्रग्रन्थिं ततो भित्वा मणिपूरे समानयेत्।
मणिपूरे यदा विष्टा शान्ति श्रीपुष्टि तुष्टयः॥
anenaiva prakāreṇa sarvamantrāḥ sphuranti hi |
rudragranthiṁ tato bhitvā maṇipūre samānayet |
maṇipūre yadā viṣṭā śānti śrīpuṣṭi tuṣṭayaḥ ||

आकर्षणं परक्षोभं भवन्त्येता हि सिद्धयः।
मणीपूरात् समानाय्य स्वाधिष्ठाने प्रवेशयेत्॥
ākarṣaṇaṁ parakṣobhaṁ bhavantyetā hi siddhayaḥ |
maṇīpūrāt samānāyya svādhiṣṭhāne praveśayet ||

योगंगते स्वात्मनि नाभिमध्ये प्राणान् सुंसंभूय कलेवरेस्मिन्।
स चरन्ति सर्वे सह वह्निनैव यथा पटे तन्तु गतिस्तथैव॥
yogaṁgate svātmani nābhimadhye prāṇān suṁsaṁbhūya kalevaresmin |
sa caranti sarve saha vahninaiva yathā paṭe tantu gatistathaiva ||

योगग्रन्थिं च भित्वाथ मण्डलं च भिनत्यथ।
योगसारमञ्जर्याम् -
yogagranthiṁ ca bhitvātha maṇḍalaṁ ca bhinatyatha |
yogasāramañjaryām -

अनाहतं तु संलीनो योगग्रन्थिविभेदनात्॥
anāhataṁ tu saṁlīno yogagranthivibhedanāt ||

गिरीणां पातनं चैव देवि कुर्यान्मृत्योश्च वञ्छनम्॥
girīṇāṁ pātanaṁ caiva devi kuryānmṛtyośca vañchanam ||

प्रणवचिन्तामणौ -
praṇavacintāmaṇau -

यदा विशुद्धमानीतं सामृतप्राशनं तदा।
योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः॥
yadā viśuddhamānītaṁ sāmṛtaprāśanaṁ tadā |
yoginaḥ saṁpravartante hyaṇimādyaṣṭasiddhayaḥ ||

तदूर्ध्वे लम्बिकां भित्वानासाग्रं तु समानयेत्।
नासाग्रे श्वाससंभिन्न भ्रूमध्ये सन्निवेशयेत्॥
tadūrdhve lambikāṁ bhitvānāsāgraṁ tu samānayet |
nāsāgre śvāsasaṁbhinna bhrūmadhye sanniveśayet ||

आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा॥
ājñāsthānagato yogī sarvaṁ jānāti sarvadā ||

योगसारमंजर्याम् -
yogasāramaṁjaryām -

श्वासेनसहितं जीवं तेजोरूपं ललाटके।
गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम्॥
śvāsenasahitaṁ jīvaṁ tejorūpaṁ lalāṭake |
gatvālakṣyaṁ lalāṭasthaṁ praviśet sūryasannibham ||

कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम्।
उद्घाटयेत् ततो द्वारं शिवद्वारार्गलं महत्॥
kuñcikāgraṁ tataḥ sūkṣmaṁ cidrūpāṇi ca susthiram |
udghāṭayet tato dvāraṁ śivadvārārgalaṁ mahat ||

बिन्दुं द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि।
ब्रह्माण्डोदरमित्युक्तं योगिनीसिद्धिसेवितम्॥
binduṁ dvirargalaṁ bhitvā durbhedyaṁ tridaśairapi |
brahmāṇḍodaramityuktaṁ yoginīsiddhisevitam ||

तदेतंगुलोत्सेधं कपाले संव्यवस्थितम्।
शक्तिचक्रप्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम्॥
tadetaṁgulotsedhaṁ kapāle saṁvyavasthitam |
śakticakrapraveśena sarvasiddhirbhaveddhruvam ||

आदिनाथः -
ādināthaḥ -

अपानवृत्तिमाकृष्य प्राणो गच्छतिमध्यमे।
राजते गगनां भोजे राजयोगस्तु तेन वै॥
apānavṛttimākṛṣya prāṇo gacchatimadhyame |
rājate gaganāṁ bhoje rājayogastu tena vai ||

एतत् साधनमार्गस्य लक्षणं वक्ष्यतेधुना।
प्राकाराणि शरीरस्य षडुत्तानत्वगादिभिः॥
etat sādhanamārgasya lakṣaṇaṁ vakṣyatedhunā |
prākārāṇi śarīrasya ṣaḍuttānatvagādibhiḥ ||

षडब्जैष्षट्क वाटैस्तद्रक्षितं पञ्चवायुभिः।
तन्मध्ये सुषिरं सूक्ष्मं तत्र लिग़्गं शिवालयम्॥
ṣaḍabjaiṣṣaṭka vāṭaistadrakṣitaṁ pañcavāyubhiḥ |
tanmadhye suṣiraṁ sūkṣmaṁ tatra liġgaṁ śivālayam ||

तस्यशक्तिः स्थिताबाह्ये प्राकारद्वारमण्टपे।
तटिद्वलयसंकाशां सुप्तांपतिविलोलुपाम्॥
tasyaśaktiḥ sthitābāhye prākāradvāramaṇṭape |
taṭidvalayasaṁkāśāṁ suptāṁpativilolupām ||

प्राकारपालकेनैव कवाटानां प्रभेदनम्।
कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना॥
prākārapālakenaiva kavāṭānāṁ prabhedanam |
kṛtvātāṁ prāpayecchambhuṁ tatkṣaṇādbrahmavartmanā ||

पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे।
शनैः संबोधये च्छक्तिं कुण्डली मनुनैवताम्॥
pūrayenmārutaṁ divyaṁ suṣumnā paścime mukhe |
śanaiḥ saṁbodhaye cchaktiṁ kuṇḍalī manunaivatām ||

पवनेनसमाकृष्य योजयेत् पतिना सह॥ इति।
pavanenasamākṛṣya yojayet patinā saha || iti |

शक्तिध्यानं विनायोगी शक्तिहीनः प्रजायते॥
शक्तिध्यानप्रयोगेण शक्तियुक्तो भवेद् ध्रुवम्॥
śaktidhyānaṁ vināyogī śaktihīnaḥ prajāyate ||
śaktidhyānaprayogeṇa śaktiyukto bhaved dhruvam ||

अथ मन्त्रोद्धारः -
atha mantroddhāraḥ -

कुण्डलीश प्लदं देवि कुण्डलीशसमन्वितम्।
कुण्डली कुण्डला बिन्दु नादमध्यस्थ लांछिताम्॥
kuṇḍalīśa pladaṁ devi kuṇḍalīśasamanvitam |
kuṇḍalī kuṇḍalā bindu nādamadhyastha lāṁchitām ||

एतच्छक्ति मयं बीजं रहस्यं सुप्रकाशितम्।
पञ्चलक्षं जपेदाशुसिद्धिर्भवति योगिनः॥
etacchakti mayaṁ bījaṁ rahasyaṁ suprakāśitam |
pañcalakṣaṁ japedāśusiddhirbhavati yoginaḥ ||

ओं कुण्डलीं कुण्डलीश कुण्डली कुण्डला ओं॥ इति॥
oṁ kuṇḍalīṁ kuṇḍalīśa kuṇḍalī kuṇḍalā oṁ || iti ||

बिन्दुः प्रणवः। नादं दीर्घस्वरः। तदुक्तं नादबिन्दुपनिषदि
binduḥ praṇavaḥ | nādaṁ dīrghasvaraḥ | taduktaṁ nādabindupaniṣadi

बीजाक्षरं परं बिन्दु नादं तस्योपरिस्थितम्॥ इति।
bījākṣaraṁ paraṁ bindu nādaṁ tasyoparisthitam || iti |

नारसिंहतापनीये -
nārasiṁhatāpanīye -

वेदादि मूलं सकलं स्वराणां त्रयोदशस्थं शशिबिन्दुरूपम्।
वेदान्वितं सुप्तभुजंगरूपं यो वेत्ति विद्वान् स विमुक्तिमेति॥ इति।
vedādi mūlaṁ sakalaṁ svarāṇāṁ trayodaśasthaṁ śaśibindurūpam |
vedānvitaṁ suptabhujaṁgarūpaṁ yo vetti vidvān sa vimuktimeti || iti |

योगिनीहृदये च -
yoginīhṛdaye ca -

या मूलाद्दूरगाशक्तिः स्वाधारे बिन्दुरूपिणी।
तस्यामुत्पद्यते नादः सूक्ष्मरूपो दिवाकरः॥
yā mūlāddūragāśaktiḥ svādhāre bindurūpiṇī |
tasyāmutpadyate nādaḥ sūkṣmarūpo divākaraḥ ||

स्थूलसूक्ष्मभेदेन बिन्दुनाथास्त्री विधः।
sthūlasūkṣmabhedena bindunāthāstrī vidhaḥ |

तदुक्तं शिवयोगे -
taduktaṁ śivayoge -

स्थूलसूक्ष्मपरश्चेति त्रिविधो बिन्दुरद्रिजे।
स्थूलश्शुक्रात्मको बिन्दुः सूक्ष्मः पञ्चाग्नि रूपकः॥
sthūlasūkṣmaparaśceti trividho binduradrije |
sthūlaśśukrātmako binduḥ sūkṣmaḥ pañcāgni rūpakaḥ ||

सोमात्मकः परः प्रोक्तः स तु नित्यस्सदा शिवः॥
somātmakaḥ paraḥ proktaḥ sa tu nityassadā śivaḥ ||

तदुक्तं शूलिनीकल्पे -
taduktaṁ śūlinīkalpe -

शुक्रं प्रवृत्तमिति। सूक्ष्मपञ्चाग्नि रूपकः। पञ्चमात्रः प्रणवः।
सोमात्मकः परः। षोडशमात्रायुक्तः प्रणवः॥
śukraṁ pravṛttamiti | sūkṣmapañcāgni rūpakaḥ | pañcamātraḥ praṇavaḥ |
somātmakaḥ paraḥ | ṣoḍaśamātrāyuktaḥ praṇavaḥ ||

अनयारहितो योगी न क्वचित्फलमाप्नुयात्।
बीजेन हि विनावृक्षः कथं संजायते भुवि॥
anayārahito yogī na kvacitphalamāpnuyāt |
bījena hi vināvṛkṣaḥ kathaṁ saṁjāyate bhuvi ||

तदेवाक्षरमध्यस्थं प्ररोहति कथं पुनः।
सर्वयोगद्रुमस्यायं बीज भूतो महामनुः॥
tadevākṣaramadhyasthaṁ prarohati kathaṁ punaḥ |
sarvayogadrumasyāyaṁ bīja bhūto mahāmanuḥ ||

तदुक्तं कठवल्क्योपनिषदि -
taduktaṁ kaṭhavalkyopaniṣadi -

सर्वे देवायत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमि त्येतत्॥
sarve devāyatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti |
yadicchanto brahmacaryaṁ caranti tatte padaṁ saṁgraheṇa bravīmyomi tyetat ||

अतः। स्थूलसूक्ष्मभेदेन बिन्दुशब्दः प्रणवस्यैव॥
ataḥ | sthūlasūkṣmabhedena binduśabdaḥ praṇavasyaiva ||

गोरक्षः। धूमोमरीचिः खद्योतः दीप ज्वालेन्दु भास्वरः।
अमीकला महाबिन्दो बिन्दुविश्वविभासकः॥ इति।
gorakṣaḥ | dhūmomarīciḥ khadyotaḥ dīpa jvālendu bhāsvaraḥ |
amīkalā mahābindo binduviśvavibhāsakaḥ || iti |

आदिनाथः -
ādināthaḥ -

एवं यस्य प्रबुद्धा सा तस्यसिद्धिः करस्थिता।
सर्वशास्त्रार्थ वेत्तृत्वं सौभाग्यं परमन्ततः॥
evaṁ yasya prabuddhā sā tasyasiddhiḥ karasthitā |
sarvaśāstrārtha vettṛtvaṁ saubhāgyaṁ paramantataḥ ||

काव्यं च सर्वभाषाभिः सालंकार पदोज्ज्वलम्।
करोति लीलया योगी रुद्रशक्ति प्रबोधनात्॥
kāvyaṁ ca sarvabhāṣābhiḥ sālaṁkāra padojjvalam |
karoti līlayā yogī rudraśakti prabodhanāt ||

अनेनैव प्रकारेण सर्वमात्रान् स्फुरन्ति हि।
रुद्रग्रन्थिं ततो भित्वा विष्णुग्रन्थिंभिनत्यतः॥
anenaiva prakāreṇa sarvamātrān sphuranti hi |
rudragranthiṁ tato bhitvā viṣṇugranthiṁbhinatyataḥ ||

ब्रह्मग्रन्थिं ततो भित्वा कमलानिभिनत्ति षट्।
सहस्रकमलेशक्तिश्शिवेन परिमोदते॥
brahmagranthiṁ tato bhitvā kamalānibhinatti ṣaṭ |
sahasrakamaleśaktiśśivena parimodate ||

मणिपूरे यदा विष्ठा शान्तिश्श्री तुष्टि पुष्टयः।
आकर्षणं परक्षोभो भवन्त्येव हि सिद्धयः॥
maṇipūre yadā viṣṭhā śāntiśśrī tuṣṭi puṣṭayaḥ |
ākarṣaṇaṁ parakṣobho bhavantyeva hi siddhayaḥ ||

मणिपूरात्समानीय स्वाधिष्ठाने प्रवेशयेत्।
स्वाधिष्ठानात् समानीय चानाहत पदं नयेत्॥
maṇipūrātsamānīya svādhiṣṭhāne praveśayet |
svādhiṣṭhānāt samānīya cānāhata padaṁ nayet ||

योगसारमञ्जर्याम् -
yogasāramañjaryām -

अनाहते तु संलीने योगग्रन्थिविभेदनात्।
anāhate tu saṁlīne yogagranthivibhedanāt |

गिरीणां पातनं देवि कुर्यान्मृत्योश्च वञ्छनम्॥
girīṇāṁ pātanaṁ devi kuryānmṛtyośca vañchanam ||

यदा विशुद्धमानीतः सा मृतप्राशनं तदा।
योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः॥
yadā viśuddhamānītaḥ sā mṛtaprāśanaṁ tadā |
yoginaḥ saṁpravartante hyaṇimādyaṣṭasiddhayaḥ ||

तदूर्ध्वं लाम्भिकां भित्वा नासाग्रं तु समानयेत्।
नासाग्रे श्वाससंभिन्नं भ्रूमध्ये संनिवेशयेत्॥
tadūrdhvaṁ lāmbhikāṁ bhitvā nāsāgraṁ tu samānayet |
nāsāgre śvāsasaṁbhinnaṁ bhrūmadhye saṁniveśayet ||

आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा।
ājñāsthānagato yogī sarvaṁ jānāti sarvadā |

योगसारमंजर्याम् -
yogasāramaṁjaryām -

श्वासेन सहितं जीवं तेजोरूपं ललाटिके॥
śvāsena sahitaṁ jīvaṁ tejorūpaṁ lalāṭike ||

गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम्।
कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम्॥
gatvālakṣyaṁ lalāṭasthaṁ praviśet sūryasannibham |
kuñcikāgraṁ tataḥ sūkṣmaṁ cidrūpāṇi ca susthiram ||

उद्घाटयेत् ततो योगी द्वारं शिवद्वारार्गलं महत्।
बिन्दु द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि॥
udghāṭayet tato yogī dvāraṁ śivadvārārgalaṁ mahat |
bindu dvirargalaṁ bhitvā durbhedyaṁ tridaśairapi ||

ब्रह्माण्डोदरमित्युक्तं योगिनी सिद्धि सेवितम्।
तदेतदंगुलोत्सेधं कपाले स व्यवस्थितम्॥
brahmāṇḍodaramityuktaṁ yoginī siddhi sevitam |
tadetadaṁgulotsedhaṁ kapāle sa vyavasthitam ||

शक्तिचक्र प्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम्॥
śakticakra praveśena sarvasiddhirbhaveddhruvam ||

आदिनाथः -
ādināthaḥ -

अपानवृत्तिमाकृष्य प्राणो गच्छति मध्यमे।
राजते गगनाम्भोजे राजयोगस्तु तेन वै।
एतत् साधनमार्गस्य लक्षणं वक्ष्यतेधुना॥
apānavṛttimākṛṣya prāṇo gacchati madhyame |
rājate gaganāmbhoje rājayogastu tena vai |
etat sādhanamārgasya lakṣaṇaṁ vakṣyatedhunā ||

प्राकाराणि शरीरस्य षडुक्तानि त्वगादिभिः।
तन्मध्ये सुषिरं सूक्ष्मं तत्रलिग़्गं शिवालयम्॥
prākārāṇi śarīrasya ṣaḍuktāni tvagādibhiḥ |
tanmadhye suṣiraṁ sūkṣmaṁ tatraliġgaṁ śivālayam ||

तस्य शक्ति स्थिता बाह्ये प्राकारद्वारमण्टपे।
तटिद्वलयसंकाशां सुप्तांपति विलोलुपाम्॥
tasya śakti sthitā bāhye prākāradvāramaṇṭape |
taṭidvalayasaṁkāśāṁ suptāṁpati vilolupām ||

प्राकारपालके नैव कवाटानां प्रभेदनम्।
हुंकारं च षडिति पूर्वमेवोक्तम्।
कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना॥
prākārapālake naiva kavāṭānāṁ prabhedanam |
huṁkāraṁ ca ṣaḍiti pūrvamevoktam |
kṛtvātāṁ prāpayecchambhuṁ tatkṣaṇādbrahmavartmanā ||

पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे।
शनैः संबोधयेच्छक्तिं कुण्डली मनुनैवताम्॥
pūrayenmārutaṁ divyaṁ suṣumnā paścime mukhe |
śanaiḥ saṁbodhayecchaktiṁ kuṇḍalī manunaivatām ||

पवनेन समाकृष्य योजयेत् पतिना सह॥ इति।
pavanena samākṛṣya yojayet patinā saha || iti |

शक्तिध्यानं विनाशक्त्या हीनो योगी प्रजायते।
शक्ति ध्यानप्रयोगेण शक्तियुक्तो भवेद्ध्रुवम्॥ इति।
śaktidhyānaṁ vināśaktyā hīno yogī prajāyate |
śakti dhyānaprayogeṇa śaktiyukto bhaveddhruvam || iti |

यदा तु योगिनो बुद्धिस्त्यक्तुं देहमिमं भवेत्।
तदा स्थिरासनो भूत्वा मूलाच्छक्तिं समुज्ज्वलाम्।
कोटि सूर्यप्रतीकाशां भावयेच्चिरमात्मवित्॥
yadā tu yogino buddhistyaktuṁ dehamimaṁ bhavet |
tadā sthirāsano bhūtvā mūlācchaktiṁ samujjvalām |
koṭi sūryapratīkāśāṁ bhāvayecciramātmavit ||

आपादमस्तमस्तपर्यन्तं प्रसृतं जीवमात्मनः।
संहृत्य क्रमयोगेन मूलाधारात्पदं नयेत्॥
āpādamasta(masta)paryantaṁ prasṛtaṁ jīvamātmanaḥ |
saṁhṛtya kramayogena mūlādhārātpadaṁ nayet ||

तत्र कुण्डलिनी शक्तिं संवर्तानिलसन्निभाम्।
जिह्वानलं चेन्द्रियाणि ग्रसन्तीं चिन्तयेद्धिया॥
tatra kuṇḍalinī śaktiṁ saṁvartānilasannibhām |
jihvānalaṁ cendriyāṇi grasantīṁ cintayeddhiyā ||

संप्राप्य कुम्भकावस्थां तटिद्वलयभासुराम्।
मूलादुन्नीय देवेशि स्वाधिष्ठान पदं नयेत्।
तत्रस्थं जीवमखिलं ग्रसन्तं चिन्तयेच्चताम्॥
saṁprāpya kumbhakāvasthāṁ taṭidvalayabhāsurām |
mūlādunnīya deveśi svādhiṣṭhāna padaṁ nayet |
tatrasthaṁ jīvamakhilaṁ grasantaṁ cintayeccatām ||

तटित्कोटिप्रतीकाशां तस्मादुन्नीयसत्वरम्।
मणिपूरपदं प्राप्य तत्र पूर्ववदाचरेत्॥
taṭitkoṭipratīkāśāṁ tasmādunnīyasatvaram |
maṇipūrapadaṁ prāpya tatra pūrvavadācaret ||

समुन्नीयपुनः स्थानात् अनाहतपदं नयेत्।
तत्रस्थित्वा क्षणं देवि पूर्ववद् ग्रथितं स्मरेत्॥
samunnīyapunaḥ sthānāt anāhatapadaṁ nayet |
tatrasthitvā kṣaṇaṁ devi pūrvavad grathitaṁ smaret ||

तत्रापि चिन्तयेद् देवि पूर्ववद् योगमात्मवित्।
तस्मादुन्नीयभ्रूमध्यं नीत्वा जीवं ग्रसन् स्मरेत्॥
tatrāpi cintayed devi pūrvavad yogamātmavit |
tasmādunnīyabhrūmadhyaṁ nītvā jīvaṁ grasan smaret ||

परामृत महाम्भोधौ विश्रामं सम्यगाचरेत्।
तत्रस्थं परमं देवं शिवं परमकारणम्।
शक्त्या सहसमायोज्य तयोरैक्यं विभावयेत्॥
parāmṛta mahāmbhodhau viśrāmaṁ samyagācaret |
tatrasthaṁ paramaṁ devaṁ śivaṁ paramakāraṇam |
śaktyā sahasamāyojya tayoraikyaṁ vibhāvayet ||

यदि वञ्चि तु मुद्युक्तः कालंकालविभागवित्।
यावद्वजति तं कालं तावत् तत्र सुखं वसेत्॥
yadi vañci tu mudyuktaḥ kālaṁkālavibhāgavit |
yāvadvajati taṁ kālaṁ tāvat tatra sukhaṁ vaset ||

ब्रह्मद्वारार्गलस्याधो देहे कालप्रयोजनम्।
यदा देव्यात्मकः कालमति क्रान्तः प्रविश्यति॥
brahmadvārārgalasyādho dehe kālaprayojanam |
yadā devyātmakaḥ kālamati krāntaḥ praviśyati ||

तदा ब्रह्मार्गलं भित्वा शक्तिं मूलपदं नयेत्।
शक्ति देहान् प्रसूयन्ति स्वजीवं चेन्द्रियैः सह॥
tadā brahmārgalaṁ bhitvā śaktiṁ mūlapadaṁ nayet |
śakti dehān prasūyanti svajīvaṁ cendriyaiḥ saha ||

तत्तत्कर्माणि संयोज्य स्वस्था देहे सुखं भवेत्।
अनेन देवि योगेन वञ्चयेत् कालमागतम्।
यदा मानुष्यकं देहं त्यक्तुमिच्छा प्रवर्तते॥
tattatkarmāṇi saṁyojya svasthā dehe sukhaṁ bhavet |
anena devi yogena vañcayet kālamāgatam |
yadā mānuṣyakaṁ dehaṁ tyaktumicchā pravartate ||

ततः परमसन्तुष्टः ब्रह्मस्थानगतं शिवम्।
शक्त्या संयोज्यनिर्भिद्य व्योमब्रह्मशिलं व्रजेत्॥
tataḥ paramasantuṣṭaḥ brahmasthānagataṁ śivam |
śaktyā saṁyojyanirbhidya vyomabrahmaśilaṁ vrajet ||

व्योमतत्वं महाव्योम्नि वायुतत्वमथानिले।
तेजस्तत्वं तथा तेजस्यप्तत्वं जलमण्डले॥
vyomatatvaṁ mahāvyomni vāyutatvamathānile |
tejastatvaṁ tathā tejasyaptatvaṁ jalamaṇḍale ||

धरा तत्वं धराभागे निरालंबे मनः परे।
व्योमादि गुणतत्वेषु स्वेन्द्रियाणि निवेदयेत्॥
dharā tatvaṁ dharābhāge nirālaṁbe manaḥ pare |
vyomādi guṇatatveṣu svendriyāṇi nivedayet ||

एवं सांसारिकं त्यक्त्वा परतत्वा वलं काः।
अदृष्टः परतत्वाद्यैर्भित्वा सूर्यस्यमण्डलम्॥
evaṁ sāṁsārikaṁ tyaktvā paratatvā valaṁ kāḥ |
adṛṣṭaḥ paratatvādyairbhitvā sūryasyamaṇḍalam ||

परतत्वे परेशानि शिवे लीनः शिवायते।
न कल्पकोटि साहस्रैः पुनरावर्तनं भवेत्॥
paratatve pareśāni śive līnaḥ śivāyate |
na kalpakoṭi sāhasraiḥ punarāvartanaṁ bhavet ||

अनुग्रहायलोकानां यदि देहं न सन्त्यजेत्।
प्रलयान्ते तनुं त्यक्त्वा स्वात्मन्ये वाति वर्तते॥
anugrahāyalokānāṁ yadi dehaṁ na santyajet |
pralayānte tanuṁ tyaktvā svātmanye vāti vartate ||

इत्येषा खेचरीमुद्रा खेचराधिपतिर्भवेत्।
जन्ममृत्युजरारोगवलीपलितनाशिनी॥
ityeṣā khecarīmudrā khecarādhipatirbhavet |
janmamṛtyujarārogavalīpalitanāśinī ||

अनया सदृशी विद्या क्वचिच्छास्त्रान्तरे न हि॥
anayā sadṛśī vidyā kvacicchāstrāntare na hi ||

खेचरी मेलनं देवि सुगुप्तं न प्रकाशयेत्॥ इति।
khecarī melanaṁ devi suguptaṁ na prakāśayet || iti |

योगसारमञ्जर्याम् -
yogasāramañjaryām -

चुबुकं योजयेज्जिह्वां षोडशस्वरमण्डले।
भ्रूमध्ये चक्षुषी न्यस्य जिह्वामूर्ध्वं प्रसारयेत्॥
cubukaṁ yojayejjihvāṁ ṣoḍaśasvaramaṇḍale |
bhrūmadhye cakṣuṣī nyasya jihvāmūrdhvaṁ prasārayet ||

संप्राप्य कुम्भकावस्थामिडापिग़्गलरोधनात्।
मूलशक्तिं समाबोध्यभित्वाषट्सरसी रूहान्॥
saṁprāpya kumbhakāvasthāmiḍāpiġgalarodhanāt |
mūlaśaktiṁ samābodhyabhitvāṣaṭsarasī rūhān ||

तटित्सहस्रसग़्काशां ब्रह्माण्डोदर मध्यगाम्।
धमनि शिवामृताम्भोधौ सन्निवेश्य चिरं वसेत्॥
taṭitsahasrasaġkāśāṁ brahmāṇḍodara madhyagām |
dhamani śivāmṛtāmbhodhau sanniveśya ciraṁ vaset ||

यथाब्रह्ममये धात्रि योगी वसति लीलया।
तथा तज्जीववद् देहं भाति स्फुरति तत्पदम्॥
yathābrahmamaye dhātri yogī vasati līlayā |
tathā tajjīvavad dehaṁ bhāti sphurati tatpadam ||

अनेन देवि योगेन दिनसप्तकमाचरेत्।
यथा तथा स भवति जरामरणवर्जितः॥
anena devi yogena dinasaptakamācaret |
yathā tathā sa bhavati jarāmaraṇavarjitaḥ ||

मासमात्रप्रयोगेण जीवेदाचन्द्रतारकम्।
यदा ब्रह्मपुरं भित्वा योगी व्रजति लीलया॥
māsamātraprayogeṇa jīvedācandratārakam |
yadā brahmapuraṁ bhitvā yogī vrajati līlayā ||

तदा शिवत्वमाप्नोति त्यक्त्वा देहमिमं प्रिये।
न पुनः पीयते मातुः स्तनं यद्भव हेतुकम्॥
tadā śivatvamāpnoti tyaktvā dehamimaṁ priye |
na punaḥ pīyate mātuḥ stanaṁ yadbhava hetukam ||

इदं गुह्यतमं शास्त्रं सर्वेषां न प्रकाशयेत्।
अपरीक्षितवृत्तस्य स शीघ्रं नश्यति प्रिये॥
idaṁ guhyatamaṁ śāstraṁ sarveṣāṁ na prakāśayet |
aparīkṣitavṛttasya sa śīghraṁ naśyati priye ||

डम्भाहं कारहीनाय धार्मिकाय दृढाय च।
समक् शुश्रूषशीलाय दातव्यं मन्त्रपुष्पकम्॥
ḍambhāhaṁ kārahīnāya dhārmikāya dṛḍhāya ca |
samak śuśrūṣaśīlāya dātavyaṁ mantrapuṣpakam ||

अविज्ञाय च यः कुर्यात् गुरुवाक्यामृतं विना।
भक्ष्यते सोथिराद्देवि योगिनीभिर्नसंशयः॥
avijñāya ca yaḥ kuryāt guruvākyāmṛtaṁ vinā |
bhakṣyate sothirāddevi yoginībhirnasaṁśayaḥ ||

य इदं परमं शास्त्रं ग्रन्थतश्चार्यतश्च हा।
गुरुवक्त्रात् तु लभ्येत स परां सिद्धिमाप्नुयात्॥
ya idaṁ paramaṁ śāstraṁ granthataścāryataśca hā |
guruvaktrāt tu labhyeta sa parāṁ siddhimāpnuyāt ||

य इदं परमं गुह्यं खेचरी मेलनं वदेत्।
स एव हि गुरुर्देवि नान्योस्ति परमेश्वरि॥
ya idaṁ paramaṁ guhyaṁ khecarī melanaṁ vadet |
sa eva hi gururdevi nānyosti parameśvari ||

बहुधा क्लिश्यमानाय भक्तायानन्य चेतसे।
एकान्ते विजने स्थाने प्रवक्तव्यं विपश्चिता॥
bahudhā kliśyamānāya bhaktāyānanya cetase |
ekānte vijane sthāne pravaktavyaṁ vipaścitā ||

व्याख्यानकाले कर्तव्यः पूजाविधिरशाम्यतः।
भक्ष्यभोज्यादिभिर्युक्तं कस्तूरी चन्दनादिभिः।
पूजयेच्छास्त्रविधिना विद्यापुस्तकमादरात्॥
vyākhyānakāle kartavyaḥ pūjāvidhiraśāmyataḥ |
bhakṣyabhojyādibhiryuktaṁ kastūrī candanādibhiḥ |
pūjayecchāstravidhinā vidyāpustakamādarāt ||

अथवा यद्यशक्तस्तु मानसेत घनामृतैः।
सन्तर्प्यपूज्यविधिना व्याख्यानं गुप्तमाचरेत्।
यस्य हस्ते स्थितं दिव्यं विद्यापुस्तकमीश्वरि॥
athavā yadyaśaktastu mānaseta ghanāmṛtaiḥ |
santarpyapūjyavidhinā vyākhyānaṁ guptamācaret |
yasya haste sthitaṁ divyaṁ vidyāpustakamīśvari ||

तस्य मूर्तिगतं देवि सकलज्ञानसागरम्।
यथार्थग्रन्थतश्चेदमर्थतश्च विदिष्यति॥
tasya mūrtigataṁ devi sakalajñānasāgaram |
yathārthagranthataścedamarthataśca vidiṣyati ||

अशेषेण जगद्धात्रि स एव परमेश्वरः।
सर्वज्ञेन शिवेनोक्तमिदं जन्मार्बुदैरपि॥
aśeṣeṇa jagaddhātri sa eva parameśvaraḥ |
sarvajñena śivenoktamidaṁ janmārbudairapi ||

दुलभं शास्त्रसारं तु विद्याज्ज्ञानप्रकाशकम्।
द्वावेव पुरुषौ लोके सिद्धः साधक एव च।
अभ्यासे नैव सततं यस्यमुत्परिवर्तते॥
dulabhaṁ śāstrasāraṁ tu vidyājjñānaprakāśakam |
dvāveva puruṣau loke siddhaḥ sādhaka eva ca |
abhyāse naiva satataṁ yasyamutparivartate ||

अचिरान्मनसस्सिद्धिं स योगीसाधकः स्मृतः।
सम्यगभ्यस्य विज्ञाय यः समं मेलनं चरेत्॥
acirānmanasassiddhiṁ sa yogīsādhakaḥ smṛtaḥ |
samyagabhyasya vijñāya yaḥ samaṁ melanaṁ caret ||

सर्वसाधारणत्वेन विकल्प कुटिलोज्झितः।
कर्ताभर्ता च संहर्ता नित्यतृप्तो निरामयः॥
sarvasādhāraṇatvena vikalpa kuṭilojjhitaḥ |
kartābhartā ca saṁhartā nityatṛpto nirāmayaḥ ||

पश्यत्यात्माविभेदेन जगदेतच्चराचरम्।
स योगी सर्वविच्छ्रीमान् सिद्ध इत्युच्यते बुधैः।
सहस्रारे महापद्मे स्थित्वा योगी विराजते॥
paśyatyātmāvibhedena jagadetaccarācaram |
sa yogī sarvavicchrīmān siddha ityucyate budhaiḥ |
sahasrāre mahāpadme sthitvā yogī virājate ||

तस्मात् सर्वप्रयत्नेन खेचरी मेलनं चरेत्॥ इति। अयं भावः -
tasmāt sarvaprayatnena khecarī melanaṁ caret || iti | ayaṁ bhāvaḥ -

द्वादशान्तादि मूलाधारान्तं विभाव्य पराशक्तिः स्वयं
कुण्डलिन्यादि रूपं भूत्वा सर्वाधारेषु सर्ववर्णेषु सूत्ररूपेण स्थिता।
dvādaśāntādi mūlādhārāntaṁ vibhāvya parāśaktiḥ svayaṁ
kuṇḍalinyādi rūpaṁ bhūtvā sarvādhāreṣu sarvavarṇeṣu sūtrarūpeṇa sthitā |

तदुक्तं शारदातिलके -
taduktaṁ śāradātilake -

शंखावर्तक्रमाद्देवी सर्वमावृत्य तिष्ठति॥ इति।
śaṁkhāvartakramāddevī sarvamāvṛtya tiṣṭhati || iti |

दक्षिणामूर्ति कल्पे -
dakṣiṇāmūrti kalpe -

सूत्रेमणिमयं जगत्॥ इति।
sūtremaṇimayaṁ jagat || iti |

सूत्ररूपेण मणिरूपेण स्थिता भवति। इति। अनन्त व्रतसूत्रग्रंथि रूपेण
सूत्ररूपेण यथा तथा कमलानि कलाश्च निर्मितवती।
sūtrarūpeṇa maṇirūpeṇa sthitā bhavati | iti | ananta vratasūtragraṁthi rūpeṇa
sūtrarūpeṇa yathā tathā kamalāni kalāśca nirmitavatī |

तदुक्तं योगयाज्ञवल्क्ये -
taduktaṁ yogayājñavalkye -

अष्टप्रकृतिरूपा सा ह्यष्टधा कुण्डलाकृतिः॥ इति।
aṣṭaprakṛtirūpā sā hyaṣṭadhā kuṇḍalākṛtiḥ || iti |

भगवद्गीतासु -
bhagavadgītāsu -

भूमिरापो नलो वायुः खं मनोबुद्धिरेव च।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ इति।
bhūmirāpo nalo vāyuḥ khaṁ manobuddhireva ca |
ahaṁkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā || iti |

अत एवाधाराद्यष्ट पद्मेषु अष्टवक्रेण स्थिता। पृथिव्यादयः पञ्चमनो
बुद्धिरहंकारा अष्टप्रकृतयः। भिन्नरूपत्वात् अष्टधाकुटिलीकृता।
द्वादशान्ते गुरुपादुका युग्मस्य पीठरूपे स्थित पद्मस्य नालरूपेण
कर्णिकारूपेण स्थितवती। एतदर्थं गुरुपादुका स्मरणा वसरे उच्यते।
सहस्रारे सूक्ष्मसृष्ट्यर्थं जगत्पावनार्थं बुद्धिरूपेणपत्यासह
स्थिता। तदुक्तं -
ata evādhārādyaṣṭa padmeṣu aṣṭavakreṇa sthitā | pṛthivyādayaḥ pañcamano
buddhirahaṁkārā aṣṭaprakṛtayaḥ | bhinnarūpatvāt aṣṭadhākuṭilīkṛtā |
dvādaśānte gurupādukā yugmasya pīṭharūpe sthita padmasya nālarūpeṇa
karṇikārūpeṇa sthitavatī | etadarthaṁ gurupādukā smaraṇā vasare ucyate |
sahasrāre sūkṣmasṛṣṭyarthaṁ jagatpāvanārthaṁ buddhirūpeṇapatyāsaha
sthitā | taduktaṁ -

सहस्रारे पद्मे सह रहसि पत्या विहरसे॥ इति।
sahasrāre padme saha rahasi patyā viharase || iti |

आज्ञाचक्रेण प्रज्ञायुक्तमनोरूपेण शंभुना सह स्थिता।
ājñācakreṇa prajñāyuktamanorūpeṇa śaṁbhunā saha sthitā |

तदुक्तं -
taduktaṁ -

तवाज्ञा चक्रस्थं तपन शशिकोटिद्युतिधरम्॥ इति।
tavājñā cakrasthaṁ tapana śaśikoṭidyutidharam || iti |

विशुद्धे आज्ञाकाशरूपेण अमृतकुण्डलिरूपेण स्थिता।
viśuddhe ājñākāśarūpeṇa amṛtakuṇḍalirūpeṇa sthitā |

तदुक्तं -
taduktaṁ -

शशिकिरणसारूप्य सरणीति। अनाहते वायुरूपेण हृदयकमलस्य
नालरूपेण स्थिता। सर्वकारणरूपेण स्वाधिष्ठाने स्थिता।
स्वाधिष्ठानेदुग्धामृतवर्षेण जगत्प्लावनार्थं मणिपूरे स्थिता।
śaśikiraṇasārūpya saraṇīti | anāhate vāyurūpeṇa hṛdayakamalasya
nālarūpeṇa sthitā | sarvakāraṇarūpeṇa svādhiṣṭhāne sthitā |
svādhiṣṭhānedugdhāmṛtavarṣeṇa jagatplāvanārthaṁ maṇipūre sthitā |

तदुक्तं याज्ञवल्क्ये -
(taduktaṁ yājñavalkye -

द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः।
चक्रेस्मिन् भ्रमते जीवः पुण्यः पापः प्रचोदितः॥
dvādaśārayutaṁ cakraṁ tena dehaḥ pratiṣṭhitaḥ |
cakresmin bhramate jīvaḥ puṇyaḥ pāpaḥ pracoditaḥ ||

सा शक्ति पुण्यपाप रूपत्वात् स्थूलसृष्ट्यर्थं पत्यासह क्रीडयित्वा
मूलाधारे स्थिता।
sā śakti puṇyapāpa rūpatvāt) sthūlasṛṣṭyarthaṁ patyāsaha krīḍayitvā
mūlādhāre sthitā |

तदुक्तं याज्ञवल्क्ये -
taduktaṁ yājñavalkye -

द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः।
चक्रेस्मिन् भ्रमते जीवः पुण्यपापप्रचोदितः॥
dvādaśārayutaṁ cakraṁ tena dehaḥ pratiṣṭhitaḥ |
cakresmin bhramate jīvaḥ puṇyapāpapracoditaḥ ||

सा शक्तिः पुण्यपापरूपत्वात् सर्वकारणम्। अमृतवर्षेण स्वाधिष्ठाने
दग्ध जगत्प्लावनार्थं मणिपूरे मेघरूपेण स्थिता। मणिपूराद्धृदये
उड्डीयवर्षन्ती। तदुक्तं तव श्यामं मेघं कमपि
मणिपूरेकशरणमिति। स्थूलसृष्ट्यर्थं पत्यासहक्रीडयित्वा मूलाधारे
स्थिता।
तदुक्तं तवाधारे मूले सह समय चेति॥ एवं प्रवृत्तिः कुण्डलिन्याः इति।
sā śaktiḥ puṇyapāparūpatvāt sarvakāraṇam | amṛtavarṣeṇa svādhiṣṭhāne
dagdha jagatplāvanārthaṁ maṇipūre megharūpeṇa sthitā | maṇipūrāddhṛdaye
uḍḍīyavarṣantī | taduktaṁ tava śyāmaṁ meghaṁ kamapi
maṇipūrekaśaraṇamiti | sthūlasṛṣṭyarthaṁ patyāsahakrīḍayitvā mūlādhāre
sthitā |
taduktaṁ tavādhāre mūle saha samaya ceti || evaṁ pravṛttiḥ kuṇḍalinyāḥ iti |

॥ इति योगसारसंग्रहे कुण्डलिनी स्वरूपक्रियानिरूपणं नाम
चतुर्दशोध्यायः॥
|| iti yogasārasaṁgrahe kuṇḍalinī svarūpakriyānirūpaṇaṁ nāma
caturdaśodhyāyaḥ ||